Śrīdhara's concept of Bhakti: A study of Subodhinī commentary on Bhaktiyoga chapter of Bhagavadgītā
Keywords:
Śrīdhara, Bhakti, Subodhinī commentary, BhagavadgītāAbstract
Śrīdhara, a non-dualist, is the renowned author of a commentary Bhāvārtha Dīpikā on Bhāgavata Purāṇa, Ātmaprakāśa on Viṣṇu Purāṇa and Subodhinī on Bhagavadgītā. Though he was a non-dualist and said to be Śāṅkara Vedāntin, he adopted devotion towards Viṣṇu-Kṛṣṇa through his commentaries. He brought the confluence of Advaita Vedānta and Vaiṣṇavism. Though it is so, Śrīdhara's standpoint is not the same as Rāmānuja. Śrīdhara's peculiar standpoint embracing Advaita and Bhakti differs from the above commentators' views.
This paper compares Subodhinī commentary with the commentaries of Śaṅkara and Rāmānuja to know his philosophical distinct. The scope of this research paper is limited to the twelfth chapter of Bhagavadgītā, which focuses on modes of worshipping qualified Brahman with devotion. It eulogizes a devotee and advises devotion appropriate to one's ability and psychology.
Downloads
Metrics
References
P. K. Gode, Date of Śridharasvāmin, Author of The Commentaries on The Bhāgavata Purāna and other Works (Between C. A. D. 1350 and 1450), Annals of the Bhandarkar Oriental Research Institute, Vol. 30, No. 3/4 (July - October 1949), p. 283
Karanuakara Das, Śridharasvāmī: Ekam Adhyayanam, New Bharatiya Book Coroporation, New Delhi, 2022, p. 22
Ibid., p. 23
Ravi M. Gupta, Why Śrīdhar svāmi? The Makings of a Successful Sanskrit Commentary in MDPI, religions-11-00436-v2, Basel, Switzerland, 2020, p.12
S. Radhakrishnan, Bhagavadgītā, London, George Allen & Unwin Ltd., 1963, p.14
R.G. Bhandarkar, Vaiṣṇavism Saivism and Minor Religious Systems, Verlag Von Karl J. Trübner, Straussburg, 1913, p.14
S. Radhakrishnan, op. cit, p.15
Subodhinī 12.6, 8, 11, 12, 13 ..मद्भक्तानां मत्प्रसादादनायासत एव सिद्धिर्भवतीत्याह…| ..एवं कुर्वन्मत्प्रसादेन लब्धज्ञानः सन्नत ऊर्ध्वं देहान्ते मरणान्तरं मय्येव निवसिष्यसि| ..फलासक्तिं परित्यज्य वर्तमानो मत्प्रसादेन कृतार्थो भविष्यसीति तात्पर्यम्| ..तस्मादेवं भूतात्कर्मफलत्यागात्कर्मसु तत्फलेषु चासक्तिनिवृत्त्या मत्प्रसादेन च समनन्तरमेव संसारशान्तिर्भवति| ..क्षिप्रमेव परमेश्वरप्रसादहेतून्धर्मानाह…| Śrībhāṣya, 1.1.1 प्रियतम एव हि वरणीयो भवति |
S.M.S. Chari, Vaiṣnavism- Its Philosophy, Theology and Religious Discipline, Motilal Banarsidass, Delhi, 2017, p.112
Mahābhārata, Śāntiparva 5.336.64, 65 नारायणपरो भूत्वा नारायणजपं जपन् | तस्यैव च प्रसादेन पुनरेवोत्थितस्तु स: || महीतलाद् गत: स्थानं ब्रह्मण: समनन्तरम् | परां गतिमनुप्राप्त इति नैष्ठिकमञ्जसा || Nāradabhaktisūtra 38, 40 ..मुख्यतस्तु महत्कृपयैव महत्कृपालेशाद्वा, ..लभ्यते तत्कृपयैव Sri Swami Sivananda, Narad Bhakti Sutras, The Yog-Vedanta Forest University, Rishikesh, 1957, p.117 Gītā Śāṅkarabhāṣya 12.6 .. अविद्यमानम् अन्यत् आलम्बनं विश्वरूपं देवम् आत्मानं मुक्त्वा यस्य सः अनन्यः तेन अनन्येनैव केन योगेन समाधिना मां ध्यायन्तः चिन्तयन्तः उपासते। Aparokṣānubhūti 124 निर्विकारतया वृत्त्या ब्रह्माकारतया पुन: | वृत्तिविस्मरणं सम्यक् समाधिर्ज्ञानसंज्ञकम: || Vivekacūḍāmaṇi 31 स्वस्वरूपानुसन्धानं भक्तिरित्यभिधीयते| Gītā Rāmānujabhāṣya 12.6 .. अनन्यप्रयोजनेन योगेन मां ध्यायन्तः उपासते ध्यानार्चनप्रणामस्तुतिकीर्तनादीनि स्वयम् एव अत्यर्थप्रियाणि प्राप्यसमानि कुर्वन्तो माम् उपासते इत्यर्थः | Subodhinī 12.6 ..एकान्तभक्तियोगेनोपासत इत्यर्थः |
Bh.P. 7.7.55 एतावानेव लोकेSस्मिन्पुंस: स्वार्थ: पर: स्मृत: | एकान्तभक्तिर्गोविन्दे यत् सर्वत्र तदीक्षणम् ||
Nāradabhaktisūtra 67 भक्ता एकान्तिनो मुख्याः |
Śāṇḍilyabhaktisūtra 2.2.83 सैकान्तभावो गीतार्थप्रत्यभिज्ञात् | Mahābhārata, Śāntiparva 336. 28, 30 एकान्तभावोपगास्ते भक्ता: पुरुषोत्तमम् | एकान्तिनस्ते पुरुषा: श्वेतदीपवासिन:…..| R. G. Bhandarkar, op.cit. p.7 S. N. Dasgupta, A History of Indian Philosophy, Vol. II, Cambridge University Press, London, 1932, p. 546
Nṛsiṃhapūrvatāpanīyopaniṣad Śāṅkarabhāṣya 1.7 …यत्र कुत्रापि म्रियते देहान्ते देवः परमं ब्रह्म तारकं व्याचष्टे येनासावमृतीभूत्वा सोऽमृतत्वं च गच्छति |
…तथाच श्रुतिः देहान्ते देवस्तारकं परब्रह्म व्याचष्टे इति |
T. R. Srinivasa Ayyangar (Tr), The Vaiṣṇavopaniṣad-s, The Adyar Library, The Vasanta Press, Adyar, 1945, p.215
Ibid देव: परं तारकं प्रणवस्थं सामाङ्गं प्रणवेन व्याख्यातम् | Bh.P. 11.3.47 य आशु ह्र्दयग्रन्थिं निर्जिहीर्षु: परात्मन: | विधिनोपचरेद् देवं तन्त्रोक्तेन च केशवम् || Yogasūtra 1.2, 2.29 योगश्चित्तवृत्तिनिरोधः | यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि | Aparokṣānubhūti 100, 101 त्रिपञ्चाङ्गानयथो वक्ष्ये पूर्वोक्तस्य हि लभ्यते | तैश्च सर्वे सदा कार्यं निदिध्यसनमेव तु || नित्याभ्यासादृते प्राप्तिर्न भवेत् सच्चिदात्मन: | तस्माद् ब्रह्म निदिभ्यासेज्जिज्ञासु: श्रेयसे चिरम् || Ibid 8 चित्तैकाग्र्यं तु सल्लक्ष्ये समाधनमिति स्मृतम् || Gītā Rāmānujabhāṣya 12.9 …निरतिशयप्रेमगर्भस्मृत्यभ्यासयोग…| S.M.S. Chari, op.cit. p.112
Bh.P. 11.14.27 विषयान् ध्यायतश्चित्तं विषयेषु विषज्जते | मामनुस्मरतश्चित्तं मय्येव प्रविलीयते ||
Ibid 11.14.32 – 37 सम आसन आसीन: समकायो यथासुखम् | हस्तवुत्सङ्ग आधाय स्वनासाग्रकृतेक्षण: || प्राणस्य शोधयेन्मार्गं पूरककुम्भकरेचकै: | विपर्ययेणापि शनैरभ्यसेन्निर्जितेन्द्रिय: || ह्रद्यविच्चिन्नमोङ्कारं घण्टानादं बिसोर्णवात् | प्राणेनोदीर्य तत्राथ पुन: संवेशयेत् स्वरम् || एवं प्रणवसंयुक्तं प्राणमेव समभ्यसेत् | दशक्रुत्वस्त्रिषवणं मासादर्वाग् जितानिल:|| ह्रत्पुण्डरिकमन्त:स्थमॊर्ध्वनालमधोमुखम् | ध्यात्वोर्ध्वमुखमुन्निद्रमष्टपत्रं सकर्णिकम् || कर्णिकायां न्यसेत् सॊर्यसोमाग्नीमुत्तरोत्तरम् | वह्निमध्ये स्मरेद् रूपं ममैतद् ध्यानमङ्गलम्||
Ātmaprakāśa Vyākhyā on Vi.P. 1.11.52 बाह्यार्थानित्यादिना अष्टाङ्गयोगसाध्यचित्तसमाधानपूर्वकं मन्त्रजपम् उपदिशन्ति |
Gītā Rāmānujabhāṣya 12.10 मदीयानि कर्माणि आलयनिर्माणोद्यानकरणप्रदीपारोपणमार्जनाभ्युक्षणोपलेपनपुष्पापहरणपूजनोद्वर्तननामकीर्तन- प्रदक्षिणनमस्कारस्तुत्यादीनि तानि अत्यर्थप्रियत्वेन आचर | Subodhinī 12.10 मत्प्रीत्यार्थानि यानि कर्माण्येकादश्युपवासव्रतचर्यानामसंकीर्तनादीनि तदनुष्ठानमेव परमं यस्य तादृशो भव | Bh.P. 7.14.23 ..तिसृष्वेकादशी वाSSसु जन्मर्क्षश्रोणयोगयुक् | Ibid 11.11.37 यात्रा बलिविधानं च सर्ववार्षिकपर्वसु | वैदिकी तान्त्रिकी दीक्षा मदियव्रतधारणम् || Ravi M. Gupta, op. cit, p.8
Gītā Rāmānujabhāṣya 12.11 ततः अक्षरयोगम् आत्मस्वभावानुसंधानरूपं परभक्तिजननं पूर्वषट्कोदितम् आश्रित्य तदुपायतया सर्वकर्मफलत्यागं कुरु | …आत्मज्ञानेन निवृत्ताविद्यादिसर्वतिरोधाने मच्छेषतैकस्वरूपे प्रत्यगात्मनि साक्षात्कृते सति मयि परा भक्तिः स्वयम् एव उत्पद्यते। Subodhinī 12.11 अत्यन्तं भगवद्धर्मपरिनिष्ठायामशक्तस्य पक्षान्तरमाह .. फलं पुनर्दृष्टमदृष्टं वा परमेश्वराधीनमित्येवं मयि भारमारोप्य फलासक्तिं परित्यज्य वर्तमानो मत्प्रसादेन कृतार्थो भविष्यसीति तात्पर्यम् | Bhāvārtha Dīpikā 1.9.27, 3.32.2 भगवद्धरर्मान् हरितोषणान् द्वादश्यादिनियमान् | सोSपि भगवदाराधनरूपाद्धर्मात्पराङ्मुख: सन् ..| Ātmaprakāśa Vyākhyā on Vi. P. 3.7.1 अथ तान्त्रिकधर्मश्च सेतिहासोSत्र वर्ण्यते | ..सद्गतिस्तस्थजन्तूनां भगवद्धर्मसङ्गत: | उक्तमभिनन्दन् श्रुतिस्मृतिसारभूतं धर्मं पृच्छति -...| Baladev, Upadhyaya. Vaiṣṇava Sampradayonka Sahitya aur Siddhanta, Chaukhamba Amarbharati Prakashan, Varanasi, 1978, p. 64
S.M.S. Chari, op.cit., p.273
Śaraṇāgati Gadya 12 अनन्यशरणस्त्वत्पादारविन्दयुगलं शरणमहं प्रपद्ये | Baladev, Upadhyaya. op. cit, p.130