सिद्धपदस्थलिङ्गेभ्यः अन्वाख्यानरीतिः
Keywords:
लिङ्गम्, चिह्नम्, प्रत्ययः, अनुमानम्, अन्वाख्यानम्, प्रक्रियाAbstract
No Abstract.
Downloads
Download data is not yet available.
Metrics
Metrics Loading ...
References
१. पाणिनीया अष्टाध्यायी, चौखम्बा सुरभारती प्रकाशन, वाराणसी, २०१७
२. भट्टोजिदीक्षितस्य सिद्धान्तकौमुदी बालमनोरमा-सहिता, श्रीगोपालदत्तपाण्डेयः, चौखम्बा सुरभारती प्रकाशन, वाराणसी, २०१२
३. वामनजयादित्ययोः काशिकावृत्तिः, प. ईश्वरचन्द्रः, चौखम्बाप्रकाशनम्, २०१०
४. पाणिनीयं लिङ्गानुशासनम्, डा. नरेश झा, चौखम्बा सुरभारती प्रकाशन, वाराणसी, २००२
५. म.म दीक्षिता-पुष्पायाः इडागमः, प्रकाशकसंस्था संस्कृतभारती, २०१०
Downloads
Published
2024-08-22
How to Cite
लक्कुण्डी च. स., & वी श. (2024). सिद्धपदस्थलिङ्गेभ्यः अन्वाख्यानरीतिः. Shodhasamhita, 10(2), 26–32. Retrieved from https://kksushodhasamhita.org/index.php/sdsa/article/view/1344
Issue
Section
Articles