सिद्धपदस्थलिङ्गेभ्यः अन्वाख्यानरीतिः

Authors

  • चैतन्य सु लक्कुण्डी शोधच्छात्रः, व्याकरणविभागः कर्नाटकसंस्कृतविश्वविद्यालयः, बेङ्गलूरु
  • शिवानी वी सङ्कायप्रमुखा, शास्त्रविभागः कर्नाटकसंस्कृतविश्वविद्यालयः, बेङ्गलूरु

Keywords:

लिङ्गम्, चिह्नम्, प्रत्ययः, अनुमानम्, अन्वाख्यानम्, प्रक्रिया

Abstract

No Abstract.

Downloads

Download data is not yet available.

Metrics

Metrics Loading ...

References

१. पाणिनीया अष्टाध्यायी, चौखम्बा सुरभारती प्रकाशन, वाराणसी, २०१७

२. भट्टोजिदीक्षितस्य सिद्धान्तकौमुदी बालमनोरमा-सहिता, श्रीगोपालदत्तपाण्डेयः, चौखम्बा सुरभारती प्रकाशन, वाराणसी, २०१२

३. वामनजयादित्ययोः काशिकावृत्तिः, प. ईश्वरचन्द्रः, चौखम्बाप्रकाशनम्, २०१०

४. पाणिनीयं लिङ्गानुशासनम्, डा. नरेश झा, चौखम्बा सुरभारती प्रकाशन, वाराणसी, २००२

५. म.म दीक्षिता-पुष्पायाः इडागमः, प्रकाशकसंस्था संस्कृतभारती, २०१०

Downloads

Published

2024-08-22

How to Cite

लक्कुण्डी च. स., & वी श. (2024). सिद्धपदस्थलिङ्गेभ्यः अन्वाख्यानरीतिः. Shodhasamhita, 10(2), 26–32. Retrieved from https://kksushodhasamhita.org/index.php/sdsa/article/view/1344

Issue

Section

Articles