अलंकारशास्त्रदृष्ट्या रससंख्याविवेचनम्- एका समीक्षा
Keywords:
अलौकिकम्, उत्पाद्यम्, उत्पादकं, दशरसवादः, नवमरसवादः, लौकिकम्।Abstract
No Abstract.
Downloads
Download data is not yet available.
Metrics
Metrics Loading ...
References
१)विश्वेश्वरः, आचार्यः, अभिनवभारती, दिल्लीविश्वविद्यालयः, प्रथमसंस्करणम्।
२)दासः, सुरञ्जनः, रससिद्धान्त की शास्त्रीय समीक्षा, हंसा प्रकाशन, जयपुरम्, २०००।
३)मिश्रः, कृष्णगोपालः, रससिद्धान्त : आजतक, रचना प्रकाशन, जयपुरम्, २०१५
४)भक्तिवेदान्तस्वामीप्रभुपादअभयचरणारविन्दः, श्रीमद्भगवद्गीतायथायथ(२००६), भक्तिवेदान्तवुक्ट्रास्ट्, श्रीमायापुर्, कलकाता।
५)अपूर्वानन्दस्वी, श्रीमद्भगवद्गीता(२०१०), उद्वोधनकार्यालयः, कलकाता।
६)चट्टोपाध्यायः श्रीअवनीभूषणः, श्रीमद्भगवद्(२०१०), भक्तिवेदान्तवुक्ट्रास्ट्, कलकाता।
७)त्रिपाठी राममूर्तिः, काव्यतत्त्वविमर्शः, कोनार्क् प्रकाशनम्, न्यू दिल्ली, १९६०।
Downloads
Published
2024-08-22
How to Cite
Barik, K. (2024). अलंकारशास्त्रदृष्ट्या रससंख्याविवेचनम्- एका समीक्षा. Shodhasamhita, 10(2), 190–199. Retrieved from https://kksushodhasamhita.org/index.php/sdsa/article/view/1366
Issue
Section
Articles