कालिदासकाव्यनाटकेषु वैदिकभाषायाः प्रभावः

Authors

  • अदिति भट्टाचार्या

Keywords:

No Keywords

Abstract

वेदब्राह्मणारण्यकोपनिषदां परवर्तिनि काले ग्रथितानि रामायणमहाभारतादीनि महाकाव्यानि। महाकाव्ययुगादनन्तरम् संस्कृतसाहित्ये भासकालिदासप्रभृतीनां कवीनां नामानि अद्यापि सर्वैः साहित्यरसाग्राहिभिर्नरैः सश्रद्धया स्मर्यन्ते। अद्यापि तेषां कविप्रवराणां काव्यनाटकादीनि जनमानसे अहरहः नूतनया समुपस्थितानि सन्ति जनान् प्रभावयन्ति, उद्बोधयन्ति नूतनेषु कार्येषु, नूतनमार्गदर्शनेन च तेषामात्मीयत्वेन तन्मनसि एव वर्तन्ते। वेदानुवर्तिनि समाजेऽपि मनीषिणः वेदभाविता आसन्निति तत्कृतरचनाधिमेन स्पष्टः प्रतीयते। प्रभावः यथासीत् यज्ञादीनां धर्माणां तथैव भाषागतः प्रभावोऽप्यस्वीकर्तुं न शक्यते। कविष्वेतेषु कालिदासः सर्वाग्रगण्यः । कालिदासकाव्येषु तत्कृताभिनवरचनासौकर्येण वेदभावना तथा वेदसदृशी भाषा असकृद् दृक्‌पथमारोहति। प्रबन्धस्यास्य तदेवालोच्यः विषयः ।

Downloads

Download data is not yet available.

Metrics

Metrics Loading ...

References

Nirukta of Yāskācārya, Ed. Amareswar Thakur, University of Calcutta, Reprint 2005.

Ṛgveda Saṁhitā with Sāyaṇa’s Commentary, Ed. Vaidik Samshodhan Mandala, Poona,1983.

The Abhijňāna-śakuntalam (of Kālidāsa)- Ed. R.D.Karmakar,Poona,1952 ( 1 st ed.).

……………………,Ed. M.R.Kale, Motilal Banarasidass,Delhi 1969 (10 th ed.).

The Raghuvaṁśam of Kālidāsa, With comm.. of Mallinatha, Ed. Gopal Raghunath Nandarkar, Motilal Banarasidas, Delhi, 1982.

The Vikramorvasiyam of Kalidasa, Ed. M.R.Kale (A new Sanskrit Commentary and Arthaprakashika), MLBD, Delhi, 1967(11 th ed.),

Reprint,1991.

Vikramorvaśīyam of Kālidāsa, Ed.C.R. Devadhar, Motilal Banarasidas, Delhi, 1966(3 rd ed).

उग्वेदप्रातिशाख्यम् , अमरकुमार चट्टोपाध्याय (सम्पा), कलिकाता, २००७.

कुमारसम्भवम् (कालिदासविरचितम्), श्रीगुरुनाथविद्यानिधिभट्टाचार्येण सम्पादितम् , कलिकाता, १९७०.

पिङ्ग्लच्छन्दःसूत्रम्, सीतानाथसामाध्यायी (सम्पा), कलिकाता, २००१(9 th ed)

Downloads

Published

2022-01-01

How to Cite

भट्टाचार्या अ. (2022). कालिदासकाव्यनाटकेषु वैदिकभाषायाः प्रभावः. Shodhasamhita, 9(1), 244–251. Retrieved from https://kksushodhasamhita.org/index.php/sdsa/article/view/1025

Issue

Section

Sanskrit & Sanskrit related articles

Similar Articles

1 2 > >> 

You may also start an advanced similarity search for this article.