संस्कृतवाङ्मये नगररचना
Keywords:
No Keywords.Abstract
No Abstract.
Downloads
Metrics
References
१) "ऋग्वेदः" श्रीमत्सायणाचार्यविरचितभाष्यसमेता तिलक-महाराष्ट्र-विद्यापीठ-वैदिक संशोधन-मण्डलः, पुणे ।
२) "अथर्ववेदः" परोपकारिणी-सभा, अजमेरम् नगर-वैदिक-यन्त्रालयः।
३) "वाल्मीकिरामायणम्" - गीताप्रेस्, गोरखपुरम् ।
४) "अग्निपुराणम्" - गीताप्रेस्, गोरखपुरम् ।
५) "गरूडपुराणम्" - गीताप्रेस्, गोरखपुरम् ।
६) "मयमतम्" - चौखम्बा कृष्णदास-अकादमी, वाराणसी ।
७) "समराङ्गणसूत्रधारः" - चौखम्बा संस्कृत सीरीज आफिस, वाराणसी ।
८) "शिल्पशास्त्रम्" – चौखम्बा-संस्कृत-सीरीज-आफिस, वाराणसी ।
९) "Town Planning in Ancient India" - Binod Behari Dutt – Vishal Kaushik Printers, Delhi